Declension table of ?gātrikāgranthi

Deva

MasculineSingularDualPlural
Nominativegātrikāgranthiḥ gātrikāgranthī gātrikāgranthayaḥ
Vocativegātrikāgranthe gātrikāgranthī gātrikāgranthayaḥ
Accusativegātrikāgranthim gātrikāgranthī gātrikāgranthīn
Instrumentalgātrikāgranthinā gātrikāgranthibhyām gātrikāgranthibhiḥ
Dativegātrikāgranthaye gātrikāgranthibhyām gātrikāgranthibhyaḥ
Ablativegātrikāgrantheḥ gātrikāgranthibhyām gātrikāgranthibhyaḥ
Genitivegātrikāgrantheḥ gātrikāgranthyoḥ gātrikāgranthīnām
Locativegātrikāgranthau gātrikāgranthyoḥ gātrikāgranthiṣu

Compound gātrikāgranthi -

Adverb -gātrikāgranthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria