सुबन्तावली ?गात्रिकाग्रन्थि

Roma

पुमान्एकद्विबहु
प्रथमागात्रिकाग्रन्थिः गात्रिकाग्रन्थी गात्रिकाग्रन्थयः
सम्बोधनम्गात्रिकाग्रन्थे गात्रिकाग्रन्थी गात्रिकाग्रन्थयः
द्वितीयागात्रिकाग्रन्थिम् गात्रिकाग्रन्थी गात्रिकाग्रन्थीन्
तृतीयागात्रिकाग्रन्थिना गात्रिकाग्रन्थिभ्याम् गात्रिकाग्रन्थिभिः
चतुर्थीगात्रिकाग्रन्थये गात्रिकाग्रन्थिभ्याम् गात्रिकाग्रन्थिभ्यः
पञ्चमीगात्रिकाग्रन्थेः गात्रिकाग्रन्थिभ्याम् गात्रिकाग्रन्थिभ्यः
षष्ठीगात्रिकाग्रन्थेः गात्रिकाग्रन्थ्योः गात्रिकाग्रन्थीनाम्
सप्तमीगात्रिकाग्रन्थौ गात्रिकाग्रन्थ्योः गात्रिकाग्रन्थिषु

समास गात्रिकाग्रन्थि

अव्यय ॰गात्रिकाग्रन्थि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria