Declension table of ?gārutmatapattrikā

Deva

FeminineSingularDualPlural
Nominativegārutmatapattrikā gārutmatapattrike gārutmatapattrikāḥ
Vocativegārutmatapattrike gārutmatapattrike gārutmatapattrikāḥ
Accusativegārutmatapattrikām gārutmatapattrike gārutmatapattrikāḥ
Instrumentalgārutmatapattrikayā gārutmatapattrikābhyām gārutmatapattrikābhiḥ
Dativegārutmatapattrikāyai gārutmatapattrikābhyām gārutmatapattrikābhyaḥ
Ablativegārutmatapattrikāyāḥ gārutmatapattrikābhyām gārutmatapattrikābhyaḥ
Genitivegārutmatapattrikāyāḥ gārutmatapattrikayoḥ gārutmatapattrikāṇām
Locativegārutmatapattrikāyām gārutmatapattrikayoḥ gārutmatapattrikāsu

Adverb -gārutmatapattrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria