सुबन्तावली ?गारुत्मतपत्त्रिका

Roma

स्त्रीएकद्विबहु
प्रथमागारुत्मतपत्त्रिका गारुत्मतपत्त्रिके गारुत्मतपत्त्रिकाः
सम्बोधनम्गारुत्मतपत्त्रिके गारुत्मतपत्त्रिके गारुत्मतपत्त्रिकाः
द्वितीयागारुत्मतपत्त्रिकाम् गारुत्मतपत्त्रिके गारुत्मतपत्त्रिकाः
तृतीयागारुत्मतपत्त्रिकया गारुत्मतपत्त्रिकाभ्याम् गारुत्मतपत्त्रिकाभिः
चतुर्थीगारुत्मतपत्त्रिकायै गारुत्मतपत्त्रिकाभ्याम् गारुत्मतपत्त्रिकाभ्यः
पञ्चमीगारुत्मतपत्त्रिकायाः गारुत्मतपत्त्रिकाभ्याम् गारुत्मतपत्त्रिकाभ्यः
षष्ठीगारुत्मतपत्त्रिकायाः गारुत्मतपत्त्रिकयोः गारुत्मतपत्त्रिकाणाम्
सप्तमीगारुत्मतपत्त्रिकायाम् गारुत्मतपत्त्रिकयोः गारुत्मतपत्त्रिकासु

अव्यय ॰गारुत्मतपत्त्रिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria