Declension table of ?gārhapatyeṣṭakā

Deva

FeminineSingularDualPlural
Nominativegārhapatyeṣṭakā gārhapatyeṣṭake gārhapatyeṣṭakāḥ
Vocativegārhapatyeṣṭake gārhapatyeṣṭake gārhapatyeṣṭakāḥ
Accusativegārhapatyeṣṭakām gārhapatyeṣṭake gārhapatyeṣṭakāḥ
Instrumentalgārhapatyeṣṭakayā gārhapatyeṣṭakābhyām gārhapatyeṣṭakābhiḥ
Dativegārhapatyeṣṭakāyai gārhapatyeṣṭakābhyām gārhapatyeṣṭakābhyaḥ
Ablativegārhapatyeṣṭakāyāḥ gārhapatyeṣṭakābhyām gārhapatyeṣṭakābhyaḥ
Genitivegārhapatyeṣṭakāyāḥ gārhapatyeṣṭakayoḥ gārhapatyeṣṭakānām
Locativegārhapatyeṣṭakāyām gārhapatyeṣṭakayoḥ gārhapatyeṣṭakāsu

Adverb -gārhapatyeṣṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria