सुबन्तावली ?गार्हपत्येष्टका

Roma

स्त्रीएकद्विबहु
प्रथमागार्हपत्येष्टका गार्हपत्येष्टके गार्हपत्येष्टकाः
सम्बोधनम्गार्हपत्येष्टके गार्हपत्येष्टके गार्हपत्येष्टकाः
द्वितीयागार्हपत्येष्टकाम् गार्हपत्येष्टके गार्हपत्येष्टकाः
तृतीयागार्हपत्येष्टकया गार्हपत्येष्टकाभ्याम् गार्हपत्येष्टकाभिः
चतुर्थीगार्हपत्येष्टकायै गार्हपत्येष्टकाभ्याम् गार्हपत्येष्टकाभ्यः
पञ्चमीगार्हपत्येष्टकायाः गार्हपत्येष्टकाभ्याम् गार्हपत्येष्टकाभ्यः
षष्ठीगार्हपत्येष्टकायाः गार्हपत्येष्टकयोः गार्हपत्येष्टकानाम्
सप्तमीगार्हपत्येष्टकायाम् गार्हपत्येष्टकयोः गार्हपत्येष्टकासु

अव्यय ॰गार्हपत्येष्टकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria