Declension table of ?gārhakamedhika

Deva

MasculineSingularDualPlural
Nominativegārhakamedhikaḥ gārhakamedhikau gārhakamedhikāḥ
Vocativegārhakamedhika gārhakamedhikau gārhakamedhikāḥ
Accusativegārhakamedhikam gārhakamedhikau gārhakamedhikān
Instrumentalgārhakamedhikena gārhakamedhikābhyām gārhakamedhikaiḥ gārhakamedhikebhiḥ
Dativegārhakamedhikāya gārhakamedhikābhyām gārhakamedhikebhyaḥ
Ablativegārhakamedhikāt gārhakamedhikābhyām gārhakamedhikebhyaḥ
Genitivegārhakamedhikasya gārhakamedhikayoḥ gārhakamedhikānām
Locativegārhakamedhike gārhakamedhikayoḥ gārhakamedhikeṣu

Compound gārhakamedhika -

Adverb -gārhakamedhikam -gārhakamedhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria