सुबन्तावली ?गार्हकमेधिक

Roma

पुमान्एकद्विबहु
प्रथमागार्हकमेधिकः गार्हकमेधिकौ गार्हकमेधिकाः
सम्बोधनम्गार्हकमेधिक गार्हकमेधिकौ गार्हकमेधिकाः
द्वितीयागार्हकमेधिकम् गार्हकमेधिकौ गार्हकमेधिकान्
तृतीयागार्हकमेधिकेन गार्हकमेधिकाभ्याम् गार्हकमेधिकैः गार्हकमेधिकेभिः
चतुर्थीगार्हकमेधिकाय गार्हकमेधिकाभ्याम् गार्हकमेधिकेभ्यः
पञ्चमीगार्हकमेधिकात् गार्हकमेधिकाभ्याम् गार्हकमेधिकेभ्यः
षष्ठीगार्हकमेधिकस्य गार्हकमेधिकयोः गार्हकमेधिकानाम्
सप्तमीगार्हकमेधिके गार्हकमेधिकयोः गार्हकमेधिकेषु

समास गार्हकमेधिक

अव्यय ॰गार्हकमेधिकम् ॰गार्हकमेधिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria