Declension table of ?gārgyāyaṇakā

Deva

FeminineSingularDualPlural
Nominativegārgyāyaṇakā gārgyāyaṇake gārgyāyaṇakāḥ
Vocativegārgyāyaṇake gārgyāyaṇake gārgyāyaṇakāḥ
Accusativegārgyāyaṇakām gārgyāyaṇake gārgyāyaṇakāḥ
Instrumentalgārgyāyaṇakayā gārgyāyaṇakābhyām gārgyāyaṇakābhiḥ
Dativegārgyāyaṇakāyai gārgyāyaṇakābhyām gārgyāyaṇakābhyaḥ
Ablativegārgyāyaṇakāyāḥ gārgyāyaṇakābhyām gārgyāyaṇakābhyaḥ
Genitivegārgyāyaṇakāyāḥ gārgyāyaṇakayoḥ gārgyāyaṇakānām
Locativegārgyāyaṇakāyām gārgyāyaṇakayoḥ gārgyāyaṇakāsu

Adverb -gārgyāyaṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria