सुबन्तावली ?गार्ग्यायणका

Roma

स्त्रीएकद्विबहु
प्रथमागार्ग्यायणका गार्ग्यायणके गार्ग्यायणकाः
सम्बोधनम्गार्ग्यायणके गार्ग्यायणके गार्ग्यायणकाः
द्वितीयागार्ग्यायणकाम् गार्ग्यायणके गार्ग्यायणकाः
तृतीयागार्ग्यायणकया गार्ग्यायणकाभ्याम् गार्ग्यायणकाभिः
चतुर्थीगार्ग्यायणकायै गार्ग्यायणकाभ्याम् गार्ग्यायणकाभ्यः
पञ्चमीगार्ग्यायणकायाः गार्ग्यायणकाभ्याम् गार्ग्यायणकाभ्यः
षष्ठीगार्ग्यायणकायाः गार्ग्यायणकयोः गार्ग्यायणकानाम्
सप्तमीगार्ग्यायणकायाम् गार्ग्यायणकयोः गार्ग्यायणकासु

अव्यय ॰गार्ग्यायणकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria