Declension table of ?gārgyāyaṇaka

Deva

MasculineSingularDualPlural
Nominativegārgyāyaṇakaḥ gārgyāyaṇakau gārgyāyaṇakāḥ
Vocativegārgyāyaṇaka gārgyāyaṇakau gārgyāyaṇakāḥ
Accusativegārgyāyaṇakam gārgyāyaṇakau gārgyāyaṇakān
Instrumentalgārgyāyaṇakena gārgyāyaṇakābhyām gārgyāyaṇakaiḥ gārgyāyaṇakebhiḥ
Dativegārgyāyaṇakāya gārgyāyaṇakābhyām gārgyāyaṇakebhyaḥ
Ablativegārgyāyaṇakāt gārgyāyaṇakābhyām gārgyāyaṇakebhyaḥ
Genitivegārgyāyaṇakasya gārgyāyaṇakayoḥ gārgyāyaṇakānām
Locativegārgyāyaṇake gārgyāyaṇakayoḥ gārgyāyaṇakeṣu

Compound gārgyāyaṇaka -

Adverb -gārgyāyaṇakam -gārgyāyaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria