सुबन्तावली ?गार्ग्यायणक

Roma

पुमान्एकद्विबहु
प्रथमागार्ग्यायणकः गार्ग्यायणकौ गार्ग्यायणकाः
सम्बोधनम्गार्ग्यायणक गार्ग्यायणकौ गार्ग्यायणकाः
द्वितीयागार्ग्यायणकम् गार्ग्यायणकौ गार्ग्यायणकान्
तृतीयागार्ग्यायणकेन गार्ग्यायणकाभ्याम् गार्ग्यायणकैः गार्ग्यायणकेभिः
चतुर्थीगार्ग्यायणकाय गार्ग्यायणकाभ्याम् गार्ग्यायणकेभ्यः
पञ्चमीगार्ग्यायणकात् गार्ग्यायणकाभ्याम् गार्ग्यायणकेभ्यः
षष्ठीगार्ग्यायणकस्य गार्ग्यायणकयोः गार्ग्यायणकानाम्
सप्तमीगार्ग्यायणके गार्ग्यायणकयोः गार्ग्यायणकेषु

समास गार्ग्यायणक

अव्यय ॰गार्ग्यायणकम् ॰गार्ग्यायणकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria