Declension table of ?gārdhravājita

Deva

MasculineSingularDualPlural
Nominativegārdhravājitaḥ gārdhravājitau gārdhravājitāḥ
Vocativegārdhravājita gārdhravājitau gārdhravājitāḥ
Accusativegārdhravājitam gārdhravājitau gārdhravājitān
Instrumentalgārdhravājitena gārdhravājitābhyām gārdhravājitaiḥ gārdhravājitebhiḥ
Dativegārdhravājitāya gārdhravājitābhyām gārdhravājitebhyaḥ
Ablativegārdhravājitāt gārdhravājitābhyām gārdhravājitebhyaḥ
Genitivegārdhravājitasya gārdhravājitayoḥ gārdhravājitānām
Locativegārdhravājite gārdhravājitayoḥ gārdhravājiteṣu

Compound gārdhravājita -

Adverb -gārdhravājitam -gārdhravājitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria