सुबन्तावली ?गार्ध्रवाजित

Roma

पुमान्एकद्विबहु
प्रथमागार्ध्रवाजितः गार्ध्रवाजितौ गार्ध्रवाजिताः
सम्बोधनम्गार्ध्रवाजित गार्ध्रवाजितौ गार्ध्रवाजिताः
द्वितीयागार्ध्रवाजितम् गार्ध्रवाजितौ गार्ध्रवाजितान्
तृतीयागार्ध्रवाजितेन गार्ध्रवाजिताभ्याम् गार्ध्रवाजितैः गार्ध्रवाजितेभिः
चतुर्थीगार्ध्रवाजिताय गार्ध्रवाजिताभ्याम् गार्ध्रवाजितेभ्यः
पञ्चमीगार्ध्रवाजितात् गार्ध्रवाजिताभ्याम् गार्ध्रवाजितेभ्यः
षष्ठीगार्ध्रवाजितस्य गार्ध्रवाजितयोः गार्ध्रवाजितानाम्
सप्तमीगार्ध्रवाजिते गार्ध्रवाजितयोः गार्ध्रवाजितेषु

समास गार्ध्रवाजित

अव्यय ॰गार्ध्रवाजितम् ॰गार्ध्रवाजितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria