Declension table of gāndharvaveda

Deva

MasculineSingularDualPlural
Nominativegāndharvavedaḥ gāndharvavedau gāndharvavedāḥ
Vocativegāndharvaveda gāndharvavedau gāndharvavedāḥ
Accusativegāndharvavedam gāndharvavedau gāndharvavedān
Instrumentalgāndharvavedena gāndharvavedābhyām gāndharvavedaiḥ gāndharvavedebhiḥ
Dativegāndharvavedāya gāndharvavedābhyām gāndharvavedebhyaḥ
Ablativegāndharvavedāt gāndharvavedābhyām gāndharvavedebhyaḥ
Genitivegāndharvavedasya gāndharvavedayoḥ gāndharvavedānām
Locativegāndharvavede gāndharvavedayoḥ gāndharvavedeṣu

Compound gāndharvaveda -

Adverb -gāndharvavedam -gāndharvavedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria