सुबन्तावली गान्धर्ववेद

Roma

पुमान्एकद्विबहु
प्रथमागान्धर्ववेदः गान्धर्ववेदौ गान्धर्ववेदाः
सम्बोधनम्गान्धर्ववेद गान्धर्ववेदौ गान्धर्ववेदाः
द्वितीयागान्धर्ववेदम् गान्धर्ववेदौ गान्धर्ववेदान्
तृतीयागान्धर्ववेदेन गान्धर्ववेदाभ्याम् गान्धर्ववेदैः गान्धर्ववेदेभिः
चतुर्थीगान्धर्ववेदाय गान्धर्ववेदाभ्याम् गान्धर्ववेदेभ्यः
पञ्चमीगान्धर्ववेदात् गान्धर्ववेदाभ्याम् गान्धर्ववेदेभ्यः
षष्ठीगान्धर्ववेदस्य गान्धर्ववेदयोः गान्धर्ववेदानाम्
सप्तमीगान्धर्ववेदे गान्धर्ववेदयोः गान्धर्ववेदेषु

समास गान्धर्ववेद

अव्यय ॰गान्धर्ववेदम् ॰गान्धर्ववेदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria