Declension table of ?gāndhārisaptasama

Deva

MasculineSingularDualPlural
Nominativegāndhārisaptasamaḥ gāndhārisaptasamau gāndhārisaptasamāḥ
Vocativegāndhārisaptasama gāndhārisaptasamau gāndhārisaptasamāḥ
Accusativegāndhārisaptasamam gāndhārisaptasamau gāndhārisaptasamān
Instrumentalgāndhārisaptasamena gāndhārisaptasamābhyām gāndhārisaptasamaiḥ gāndhārisaptasamebhiḥ
Dativegāndhārisaptasamāya gāndhārisaptasamābhyām gāndhārisaptasamebhyaḥ
Ablativegāndhārisaptasamāt gāndhārisaptasamābhyām gāndhārisaptasamebhyaḥ
Genitivegāndhārisaptasamasya gāndhārisaptasamayoḥ gāndhārisaptasamānām
Locativegāndhārisaptasame gāndhārisaptasamayoḥ gāndhārisaptasameṣu

Compound gāndhārisaptasama -

Adverb -gāndhārisaptasamam -gāndhārisaptasamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria