सुबन्तावली ?गान्धारिसप्तसम

Roma

पुमान्एकद्विबहु
प्रथमागान्धारिसप्तसमः गान्धारिसप्तसमौ गान्धारिसप्तसमाः
सम्बोधनम्गान्धारिसप्तसम गान्धारिसप्तसमौ गान्धारिसप्तसमाः
द्वितीयागान्धारिसप्तसमम् गान्धारिसप्तसमौ गान्धारिसप्तसमान्
तृतीयागान्धारिसप्तसमेन गान्धारिसप्तसमाभ्याम् गान्धारिसप्तसमैः गान्धारिसप्तसमेभिः
चतुर्थीगान्धारिसप्तसमाय गान्धारिसप्तसमाभ्याम् गान्धारिसप्तसमेभ्यः
पञ्चमीगान्धारिसप्तसमात् गान्धारिसप्तसमाभ्याम् गान्धारिसप्तसमेभ्यः
षष्ठीगान्धारिसप्तसमस्य गान्धारिसप्तसमयोः गान्धारिसप्तसमानाम्
सप्तमीगान्धारिसप्तसमे गान्धारिसप्तसमयोः गान्धारिसप्तसमेषु

समास गान्धारिसप्तसम

अव्यय ॰गान्धारिसप्तसमम् ॰गान्धारिसप्तसमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria