Declension table of ?gāḍhāliṅgana

Deva

NeuterSingularDualPlural
Nominativegāḍhāliṅganam gāḍhāliṅgane gāḍhāliṅganāni
Vocativegāḍhāliṅgana gāḍhāliṅgane gāḍhāliṅganāni
Accusativegāḍhāliṅganam gāḍhāliṅgane gāḍhāliṅganāni
Instrumentalgāḍhāliṅganena gāḍhāliṅganābhyām gāḍhāliṅganaiḥ
Dativegāḍhāliṅganāya gāḍhāliṅganābhyām gāḍhāliṅganebhyaḥ
Ablativegāḍhāliṅganāt gāḍhāliṅganābhyām gāḍhāliṅganebhyaḥ
Genitivegāḍhāliṅganasya gāḍhāliṅganayoḥ gāḍhāliṅganānām
Locativegāḍhāliṅgane gāḍhāliṅganayoḥ gāḍhāliṅganeṣu

Compound gāḍhāliṅgana -

Adverb -gāḍhāliṅganam -gāḍhāliṅganāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria