सुबन्तावली ?गाढालिङ्गन

Roma

नपुंसकम्एकद्विबहु
प्रथमागाढालिङ्गनम् गाढालिङ्गने गाढालिङ्गनानि
सम्बोधनम्गाढालिङ्गन गाढालिङ्गने गाढालिङ्गनानि
द्वितीयागाढालिङ्गनम् गाढालिङ्गने गाढालिङ्गनानि
तृतीयागाढालिङ्गनेन गाढालिङ्गनाभ्याम् गाढालिङ्गनैः
चतुर्थीगाढालिङ्गनाय गाढालिङ्गनाभ्याम् गाढालिङ्गनेभ्यः
पञ्चमीगाढालिङ्गनात् गाढालिङ्गनाभ्याम् गाढालिङ्गनेभ्यः
षष्ठीगाढालिङ्गनस्य गाढालिङ्गनयोः गाढालिङ्गनानाम्
सप्तमीगाढालिङ्गने गाढालिङ्गनयोः गाढालिङ्गनेषु

समास गाढालिङ्गन

अव्यय ॰गाढालिङ्गनम् ॰गाढालिङ्गनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria