Declension table of ?gaṇahāsa

Deva

MasculineSingularDualPlural
Nominativegaṇahāsaḥ gaṇahāsau gaṇahāsāḥ
Vocativegaṇahāsa gaṇahāsau gaṇahāsāḥ
Accusativegaṇahāsam gaṇahāsau gaṇahāsān
Instrumentalgaṇahāsena gaṇahāsābhyām gaṇahāsaiḥ
Dativegaṇahāsāya gaṇahāsābhyām gaṇahāsebhyaḥ
Ablativegaṇahāsāt gaṇahāsābhyām gaṇahāsebhyaḥ
Genitivegaṇahāsasya gaṇahāsayoḥ gaṇahāsānām
Locativegaṇahāse gaṇahāsayoḥ gaṇahāseṣu

Compound gaṇahāsa -

Adverb -gaṇahāsam -gaṇahāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria