सुबन्तावली ?गणहास

Roma

पुमान्एकद्विबहु
प्रथमागणहासः गणहासौ गणहासाः
सम्बोधनम्गणहास गणहासौ गणहासाः
द्वितीयागणहासम् गणहासौ गणहासान्
तृतीयागणहासेन गणहासाभ्याम् गणहासैः गणहासेभिः
चतुर्थीगणहासाय गणहासाभ्याम् गणहासेभ्यः
पञ्चमीगणहासात् गणहासाभ्याम् गणहासेभ्यः
षष्ठीगणहासस्य गणहासयोः गणहासानाम्
सप्तमीगणहासे गणहासयोः गणहासेषु

समास गणहास

अव्यय ॰गणहासम् ॰गणहासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria