Declension table of ?gaṇadīkṣin

Deva

NeuterSingularDualPlural
Nominativegaṇadīkṣi gaṇadīkṣiṇī gaṇadīkṣīṇi
Vocativegaṇadīkṣin gaṇadīkṣi gaṇadīkṣiṇī gaṇadīkṣīṇi
Accusativegaṇadīkṣi gaṇadīkṣiṇī gaṇadīkṣīṇi
Instrumentalgaṇadīkṣiṇā gaṇadīkṣibhyām gaṇadīkṣibhiḥ
Dativegaṇadīkṣiṇe gaṇadīkṣibhyām gaṇadīkṣibhyaḥ
Ablativegaṇadīkṣiṇaḥ gaṇadīkṣibhyām gaṇadīkṣibhyaḥ
Genitivegaṇadīkṣiṇaḥ gaṇadīkṣiṇoḥ gaṇadīkṣiṇām
Locativegaṇadīkṣiṇi gaṇadīkṣiṇoḥ gaṇadīkṣiṣu

Compound gaṇadīkṣi -

Adverb -gaṇadīkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria