सुबन्तावली ?गणदीक्षिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमागणदीक्षि गणदीक्षिणी गणदीक्षीणि
सम्बोधनम्गणदीक्षिन् गणदीक्षि गणदीक्षिणी गणदीक्षीणि
द्वितीयागणदीक्षि गणदीक्षिणी गणदीक्षीणि
तृतीयागणदीक्षिणा गणदीक्षिभ्याम् गणदीक्षिभिः
चतुर्थीगणदीक्षिणे गणदीक्षिभ्याम् गणदीक्षिभ्यः
पञ्चमीगणदीक्षिणः गणदीक्षिभ्याम् गणदीक्षिभ्यः
षष्ठीगणदीक्षिणः गणदीक्षिणोः गणदीक्षिणाम्
सप्तमीगणदीक्षिणि गणदीक्षिणोः गणदीक्षिषु

समास गणदीक्षि

अव्यय ॰गणदीक्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria