Declension table of ?gaḍayanta

Deva

MasculineSingularDualPlural
Nominativegaḍayantaḥ gaḍayantau gaḍayantāḥ
Vocativegaḍayanta gaḍayantau gaḍayantāḥ
Accusativegaḍayantam gaḍayantau gaḍayantān
Instrumentalgaḍayantena gaḍayantābhyām gaḍayantaiḥ gaḍayantebhiḥ
Dativegaḍayantāya gaḍayantābhyām gaḍayantebhyaḥ
Ablativegaḍayantāt gaḍayantābhyām gaḍayantebhyaḥ
Genitivegaḍayantasya gaḍayantayoḥ gaḍayantānām
Locativegaḍayante gaḍayantayoḥ gaḍayanteṣu

Compound gaḍayanta -

Adverb -gaḍayantam -gaḍayantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria