सुबन्तावली ?गडयन्त

Roma

पुमान्एकद्विबहु
प्रथमागडयन्तः गडयन्तौ गडयन्ताः
सम्बोधनम्गडयन्त गडयन्तौ गडयन्ताः
द्वितीयागडयन्तम् गडयन्तौ गडयन्तान्
तृतीयागडयन्तेन गडयन्ताभ्याम् गडयन्तैः गडयन्तेभिः
चतुर्थीगडयन्ताय गडयन्ताभ्याम् गडयन्तेभ्यः
पञ्चमीगडयन्तात् गडयन्ताभ्याम् गडयन्तेभ्यः
षष्ठीगडयन्तस्य गडयन्तयोः गडयन्तानाम्
सप्तमीगडयन्ते गडयन्तयोः गडयन्तेषु

समास गडयन्त

अव्यय ॰गडयन्तम् ॰गडयन्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria