Declension table of gṛhasthāśrama

Deva

MasculineSingularDualPlural
Nominativegṛhasthāśramaḥ gṛhasthāśramau gṛhasthāśramāḥ
Vocativegṛhasthāśrama gṛhasthāśramau gṛhasthāśramāḥ
Accusativegṛhasthāśramam gṛhasthāśramau gṛhasthāśramān
Instrumentalgṛhasthāśrameṇa gṛhasthāśramābhyām gṛhasthāśramaiḥ gṛhasthāśramebhiḥ
Dativegṛhasthāśramāya gṛhasthāśramābhyām gṛhasthāśramebhyaḥ
Ablativegṛhasthāśramāt gṛhasthāśramābhyām gṛhasthāśramebhyaḥ
Genitivegṛhasthāśramasya gṛhasthāśramayoḥ gṛhasthāśramāṇām
Locativegṛhasthāśrame gṛhasthāśramayoḥ gṛhasthāśrameṣu

Compound gṛhasthāśrama -

Adverb -gṛhasthāśramam -gṛhasthāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria