Declension table of gṛhastha

Deva

NeuterSingularDualPlural
Nominativegṛhastham gṛhasthe gṛhasthāni
Vocativegṛhastha gṛhasthe gṛhasthāni
Accusativegṛhastham gṛhasthe gṛhasthāni
Instrumentalgṛhasthena gṛhasthābhyām gṛhasthaiḥ
Dativegṛhasthāya gṛhasthābhyām gṛhasthebhyaḥ
Ablativegṛhasthāt gṛhasthābhyām gṛhasthebhyaḥ
Genitivegṛhasthasya gṛhasthayoḥ gṛhasthānām
Locativegṛhasthe gṛhasthayoḥ gṛhastheṣu

Compound gṛhastha -

Adverb -gṛhastham -gṛhasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria