Declension table of evambhūta

Deva

NeuterSingularDualPlural
Nominativeevambhūtam evambhūte evambhūtāni
Vocativeevambhūta evambhūte evambhūtāni
Accusativeevambhūtam evambhūte evambhūtāni
Instrumentalevambhūtena evambhūtābhyām evambhūtaiḥ
Dativeevambhūtāya evambhūtābhyām evambhūtebhyaḥ
Ablativeevambhūtāt evambhūtābhyām evambhūtebhyaḥ
Genitiveevambhūtasya evambhūtayoḥ evambhūtānām
Locativeevambhūte evambhūtayoḥ evambhūteṣu

Compound evambhūta -

Adverb -evambhūtam -evambhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria