Declension table of evambhūta

Deva

MasculineSingularDualPlural
Nominativeevambhūtaḥ evambhūtau evambhūtāḥ
Vocativeevambhūta evambhūtau evambhūtāḥ
Accusativeevambhūtam evambhūtau evambhūtān
Instrumentalevambhūtena evambhūtābhyām evambhūtaiḥ evambhūtebhiḥ
Dativeevambhūtāya evambhūtābhyām evambhūtebhyaḥ
Ablativeevambhūtāt evambhūtābhyām evambhūtebhyaḥ
Genitiveevambhūtasya evambhūtayoḥ evambhūtānām
Locativeevambhūte evambhūtayoḥ evambhūteṣu

Compound evambhūta -

Adverb -evambhūtam -evambhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria