Declension table of evamarthīya

Deva

MasculineSingularDualPlural
Nominativeevamarthīyaḥ evamarthīyau evamarthīyāḥ
Vocativeevamarthīya evamarthīyau evamarthīyāḥ
Accusativeevamarthīyam evamarthīyau evamarthīyān
Instrumentalevamarthīyena evamarthīyābhyām evamarthīyaiḥ evamarthīyebhiḥ
Dativeevamarthīyāya evamarthīyābhyām evamarthīyebhyaḥ
Ablativeevamarthīyāt evamarthīyābhyām evamarthīyebhyaḥ
Genitiveevamarthīyasya evamarthīyayoḥ evamarthīyānām
Locativeevamarthīye evamarthīyayoḥ evamarthīyeṣu

Compound evamarthīya -

Adverb -evamarthīyam -evamarthīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria