Declension table of evamādi

Deva

MasculineSingularDualPlural
Nominativeevamādiḥ evamādī evamādayaḥ
Vocativeevamāde evamādī evamādayaḥ
Accusativeevamādim evamādī evamādīn
Instrumentalevamādinā evamādibhyām evamādibhiḥ
Dativeevamādaye evamādibhyām evamādibhyaḥ
Ablativeevamādeḥ evamādibhyām evamādibhyaḥ
Genitiveevamādeḥ evamādyoḥ evamādīnām
Locativeevamādau evamādyoḥ evamādiṣu

Compound evamādi -

Adverb -evamādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria