Declension table of evaṃvidha

Deva

MasculineSingularDualPlural
Nominativeevaṃvidhaḥ evaṃvidhau evaṃvidhāḥ
Vocativeevaṃvidha evaṃvidhau evaṃvidhāḥ
Accusativeevaṃvidham evaṃvidhau evaṃvidhān
Instrumentalevaṃvidhena evaṃvidhābhyām evaṃvidhaiḥ evaṃvidhebhiḥ
Dativeevaṃvidhāya evaṃvidhābhyām evaṃvidhebhyaḥ
Ablativeevaṃvidhāt evaṃvidhābhyām evaṃvidhebhyaḥ
Genitiveevaṃvidhasya evaṃvidhayoḥ evaṃvidhānām
Locativeevaṃvidhe evaṃvidhayoḥ evaṃvidheṣu

Compound evaṃvidha -

Adverb -evaṃvidham -evaṃvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria