Declension table of ?evaṅkratu

Deva

MasculineSingularDualPlural
Nominativeevaṅkratuḥ evaṅkratū evaṅkratavaḥ
Vocativeevaṅkrato evaṅkratū evaṅkratavaḥ
Accusativeevaṅkratum evaṅkratū evaṅkratūn
Instrumentalevaṅkratunā evaṅkratubhyām evaṅkratubhiḥ
Dativeevaṅkratave evaṅkratubhyām evaṅkratubhyaḥ
Ablativeevaṅkratoḥ evaṅkratubhyām evaṅkratubhyaḥ
Genitiveevaṅkratoḥ evaṅkratvoḥ evaṅkratūnām
Locativeevaṅkratau evaṅkratvoḥ evaṅkratuṣu

Compound evaṅkratu -

Adverb -evaṅkratu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria