सुबन्तावली ?एवङ्क्रतु

Roma

पुमान्एकद्विबहु
प्रथमाएवङ्क्रतुः एवङ्क्रतू एवङ्क्रतवः
सम्बोधनम्एवङ्क्रतो एवङ्क्रतू एवङ्क्रतवः
द्वितीयाएवङ्क्रतुम् एवङ्क्रतू एवङ्क्रतून्
तृतीयाएवङ्क्रतुना एवङ्क्रतुभ्याम् एवङ्क्रतुभिः
चतुर्थीएवङ्क्रतवे एवङ्क्रतुभ्याम् एवङ्क्रतुभ्यः
पञ्चमीएवङ्क्रतोः एवङ्क्रतुभ्याम् एवङ्क्रतुभ्यः
षष्ठीएवङ्क्रतोः एवङ्क्रत्वोः एवङ्क्रतूनाम्
सप्तमीएवङ्क्रतौ एवङ्क्रत्वोः एवङ्क्रतुषु

समास एवङ्क्रतु

अव्यय ॰एवङ्क्रतु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria