Declension table of ?evaṅguṇopeta

Deva

NeuterSingularDualPlural
Nominativeevaṅguṇopetam evaṅguṇopete evaṅguṇopetāni
Vocativeevaṅguṇopeta evaṅguṇopete evaṅguṇopetāni
Accusativeevaṅguṇopetam evaṅguṇopete evaṅguṇopetāni
Instrumentalevaṅguṇopetena evaṅguṇopetābhyām evaṅguṇopetaiḥ
Dativeevaṅguṇopetāya evaṅguṇopetābhyām evaṅguṇopetebhyaḥ
Ablativeevaṅguṇopetāt evaṅguṇopetābhyām evaṅguṇopetebhyaḥ
Genitiveevaṅguṇopetasya evaṅguṇopetayoḥ evaṅguṇopetānām
Locativeevaṅguṇopete evaṅguṇopetayoḥ evaṅguṇopeteṣu

Compound evaṅguṇopeta -

Adverb -evaṅguṇopetam -evaṅguṇopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria