सुबन्तावली एवङ्गुणोपेत

Roma

नपुंसकम्एकद्विबहु
प्रथमाएवङ्गुणोपेतम् एवङ्गुणोपेते एवङ्गुणोपेतानि
सम्बोधनम्एवङ्गुणोपेत एवङ्गुणोपेते एवङ्गुणोपेतानि
द्वितीयाएवङ्गुणोपेतम् एवङ्गुणोपेते एवङ्गुणोपेतानि
तृतीयाएवङ्गुणोपेतेन एवङ्गुणोपेताभ्याम् एवङ्गुणोपेतैः
चतुर्थीएवङ्गुणोपेताय एवङ्गुणोपेताभ्याम् एवङ्गुणोपेतेभ्यः
पञ्चमीएवङ्गुणोपेतात् एवङ्गुणोपेताभ्याम् एवङ्गुणोपेतेभ्यः
षष्ठीएवङ्गुणोपेतस्य एवङ्गुणोपेतयोः एवङ्गुणोपेतानाम्
सप्तमीएवङ्गुणोपेते एवङ्गुणोपेतयोः एवङ्गुणोपेतेषु

समास एवङ्गुणोपेत

अव्यय ॰एवङ्गुणोपेतम् ॰एवङ्गुणोपेतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria