Declension table of ?evaṅgatā

Deva

FeminineSingularDualPlural
Nominativeevaṅgatā evaṅgate evaṅgatāḥ
Vocativeevaṅgate evaṅgate evaṅgatāḥ
Accusativeevaṅgatām evaṅgate evaṅgatāḥ
Instrumentalevaṅgatayā evaṅgatābhyām evaṅgatābhiḥ
Dativeevaṅgatāyai evaṅgatābhyām evaṅgatābhyaḥ
Ablativeevaṅgatāyāḥ evaṅgatābhyām evaṅgatābhyaḥ
Genitiveevaṅgatāyāḥ evaṅgatayoḥ evaṅgatānām
Locativeevaṅgatāyām evaṅgatayoḥ evaṅgatāsu

Adverb -evaṅgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria