सुबन्तावली ?एवङ्गता

Roma

स्त्रीएकद्विबहु
प्रथमाएवङ्गता एवङ्गते एवङ्गताः
सम्बोधनम्एवङ्गते एवङ्गते एवङ्गताः
द्वितीयाएवङ्गताम् एवङ्गते एवङ्गताः
तृतीयाएवङ्गतया एवङ्गताभ्याम् एवङ्गताभिः
चतुर्थीएवङ्गतायै एवङ्गताभ्याम् एवङ्गताभ्यः
पञ्चमीएवङ्गतायाः एवङ्गताभ्याम् एवङ्गताभ्यः
षष्ठीएवङ्गतायाः एवङ्गतयोः एवङ्गतानाम्
सप्तमीएवङ्गतायाम् एवङ्गतयोः एवङ्गतासु

अव्यय ॰एवङ्गतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria