Declension table of ?eraṇḍaka

Deva

MasculineSingularDualPlural
Nominativeeraṇḍakaḥ eraṇḍakau eraṇḍakāḥ
Vocativeeraṇḍaka eraṇḍakau eraṇḍakāḥ
Accusativeeraṇḍakam eraṇḍakau eraṇḍakān
Instrumentaleraṇḍakena eraṇḍakābhyām eraṇḍakaiḥ eraṇḍakebhiḥ
Dativeeraṇḍakāya eraṇḍakābhyām eraṇḍakebhyaḥ
Ablativeeraṇḍakāt eraṇḍakābhyām eraṇḍakebhyaḥ
Genitiveeraṇḍakasya eraṇḍakayoḥ eraṇḍakānām
Locativeeraṇḍake eraṇḍakayoḥ eraṇḍakeṣu

Compound eraṇḍaka -

Adverb -eraṇḍakam -eraṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria