सुबन्तावली ?एरण्डक

Roma

पुमान्एकद्विबहु
प्रथमाएरण्डकः एरण्डकौ एरण्डकाः
सम्बोधनम्एरण्डक एरण्डकौ एरण्डकाः
द्वितीयाएरण्डकम् एरण्डकौ एरण्डकान्
तृतीयाएरण्डकेन एरण्डकाभ्याम् एरण्डकैः एरण्डकेभिः
चतुर्थीएरण्डकाय एरण्डकाभ्याम् एरण्डकेभ्यः
पञ्चमीएरण्डकात् एरण्डकाभ्याम् एरण्डकेभ्यः
षष्ठीएरण्डकस्य एरण्डकयोः एरण्डकानाम्
सप्तमीएरण्डके एरण्डकयोः एरण्डकेषु

समास एरण्डक

अव्यय ॰एरण्डकम् ॰एरण्डकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria