Declension table of eraṇḍa

Deva

MasculineSingularDualPlural
Nominativeeraṇḍaḥ eraṇḍau eraṇḍāḥ
Vocativeeraṇḍa eraṇḍau eraṇḍāḥ
Accusativeeraṇḍam eraṇḍau eraṇḍān
Instrumentaleraṇḍena eraṇḍābhyām eraṇḍaiḥ eraṇḍebhiḥ
Dativeeraṇḍāya eraṇḍābhyām eraṇḍebhyaḥ
Ablativeeraṇḍāt eraṇḍābhyām eraṇḍebhyaḥ
Genitiveeraṇḍasya eraṇḍayoḥ eraṇḍānām
Locativeeraṇḍe eraṇḍayoḥ eraṇḍeṣu

Compound eraṇḍa -

Adverb -eraṇḍam -eraṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria