Declension table of enasvat

Deva

NeuterSingularDualPlural
Nominativeenasvat enasvantī enasvatī enasvanti
Vocativeenasvat enasvantī enasvatī enasvanti
Accusativeenasvat enasvantī enasvatī enasvanti
Instrumentalenasvatā enasvadbhyām enasvadbhiḥ
Dativeenasvate enasvadbhyām enasvadbhyaḥ
Ablativeenasvataḥ enasvadbhyām enasvadbhyaḥ
Genitiveenasvataḥ enasvatoḥ enasvatām
Locativeenasvati enasvatoḥ enasvatsu

Adverb -enasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria