Declension table of ?ekaśrutadhara

Deva

NeuterSingularDualPlural
Nominativeekaśrutadharam ekaśrutadhare ekaśrutadharāṇi
Vocativeekaśrutadhara ekaśrutadhare ekaśrutadharāṇi
Accusativeekaśrutadharam ekaśrutadhare ekaśrutadharāṇi
Instrumentalekaśrutadhareṇa ekaśrutadharābhyām ekaśrutadharaiḥ
Dativeekaśrutadharāya ekaśrutadharābhyām ekaśrutadharebhyaḥ
Ablativeekaśrutadharāt ekaśrutadharābhyām ekaśrutadharebhyaḥ
Genitiveekaśrutadharasya ekaśrutadharayoḥ ekaśrutadharāṇām
Locativeekaśrutadhare ekaśrutadharayoḥ ekaśrutadhareṣu

Compound ekaśrutadhara -

Adverb -ekaśrutadharam -ekaśrutadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria