सुबन्तावली ?एकश्रुतधर

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकश्रुतधरम् एकश्रुतधरे एकश्रुतधराणि
सम्बोधनम्एकश्रुतधर एकश्रुतधरे एकश्रुतधराणि
द्वितीयाएकश्रुतधरम् एकश्रुतधरे एकश्रुतधराणि
तृतीयाएकश्रुतधरेण एकश्रुतधराभ्याम् एकश्रुतधरैः
चतुर्थीएकश्रुतधराय एकश्रुतधराभ्याम् एकश्रुतधरेभ्यः
पञ्चमीएकश्रुतधरात् एकश्रुतधराभ्याम् एकश्रुतधरेभ्यः
षष्ठीएकश्रुतधरस्य एकश्रुतधरयोः एकश्रुतधराणाम्
सप्तमीएकश्रुतधरे एकश्रुतधरयोः एकश्रुतधरेषु

समास एकश्रुतधर

अव्यय ॰एकश्रुतधरम् ॰एकश्रुतधरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria