Declension table of ?ekaśīrṣaṇā

Deva

FeminineSingularDualPlural
Nominativeekaśīrṣaṇā ekaśīrṣaṇe ekaśīrṣaṇāḥ
Vocativeekaśīrṣaṇe ekaśīrṣaṇe ekaśīrṣaṇāḥ
Accusativeekaśīrṣaṇām ekaśīrṣaṇe ekaśīrṣaṇāḥ
Instrumentalekaśīrṣaṇayā ekaśīrṣaṇābhyām ekaśīrṣaṇābhiḥ
Dativeekaśīrṣaṇāyai ekaśīrṣaṇābhyām ekaśīrṣaṇābhyaḥ
Ablativeekaśīrṣaṇāyāḥ ekaśīrṣaṇābhyām ekaśīrṣaṇābhyaḥ
Genitiveekaśīrṣaṇāyāḥ ekaśīrṣaṇayoḥ ekaśīrṣaṇānām
Locativeekaśīrṣaṇāyām ekaśīrṣaṇayoḥ ekaśīrṣaṇāsu

Adverb -ekaśīrṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria