सुबन्तावली ?एकशीर्षणा

Roma

स्त्रीएकद्विबहु
प्रथमाएकशीर्षणा एकशीर्षणे एकशीर्षणाः
सम्बोधनम्एकशीर्षणे एकशीर्षणे एकशीर्षणाः
द्वितीयाएकशीर्षणाम् एकशीर्षणे एकशीर्षणाः
तृतीयाएकशीर्षणया एकशीर्षणाभ्याम् एकशीर्षणाभिः
चतुर्थीएकशीर्षणायै एकशीर्षणाभ्याम् एकशीर्षणाभ्यः
पञ्चमीएकशीर्षणायाः एकशीर्षणाभ्याम् एकशीर्षणाभ्यः
षष्ठीएकशीर्षणायाः एकशीर्षणयोः एकशीर्षणानाम्
सप्तमीएकशीर्षणायाम् एकशीर्षणयोः एकशीर्षणासु

अव्यय ॰एकशीर्षणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria