Declension table of ekaśṛṅga

Deva

MasculineSingularDualPlural
Nominativeekaśṛṅgaḥ ekaśṛṅgau ekaśṛṅgāḥ
Vocativeekaśṛṅga ekaśṛṅgau ekaśṛṅgāḥ
Accusativeekaśṛṅgam ekaśṛṅgau ekaśṛṅgān
Instrumentalekaśṛṅgeṇa ekaśṛṅgābhyām ekaśṛṅgaiḥ ekaśṛṅgebhiḥ
Dativeekaśṛṅgāya ekaśṛṅgābhyām ekaśṛṅgebhyaḥ
Ablativeekaśṛṅgāt ekaśṛṅgābhyām ekaśṛṅgebhyaḥ
Genitiveekaśṛṅgasya ekaśṛṅgayoḥ ekaśṛṅgāṇām
Locativeekaśṛṅge ekaśṛṅgayoḥ ekaśṛṅgeṣu

Compound ekaśṛṅga -

Adverb -ekaśṛṅgam -ekaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria