Declension table of ?ekaviṃśavatā

Deva

FeminineSingularDualPlural
Nominativeekaviṃśavatā ekaviṃśavate ekaviṃśavatāḥ
Vocativeekaviṃśavate ekaviṃśavate ekaviṃśavatāḥ
Accusativeekaviṃśavatām ekaviṃśavate ekaviṃśavatāḥ
Instrumentalekaviṃśavatayā ekaviṃśavatābhyām ekaviṃśavatābhiḥ
Dativeekaviṃśavatāyai ekaviṃśavatābhyām ekaviṃśavatābhyaḥ
Ablativeekaviṃśavatāyāḥ ekaviṃśavatābhyām ekaviṃśavatābhyaḥ
Genitiveekaviṃśavatāyāḥ ekaviṃśavatayoḥ ekaviṃśavatānām
Locativeekaviṃśavatāyām ekaviṃśavatayoḥ ekaviṃśavatāsu

Adverb -ekaviṃśavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria