सुबन्तावली ?एकविंशवता

Roma

स्त्रीएकद्विबहु
प्रथमाएकविंशवता एकविंशवते एकविंशवताः
सम्बोधनम्एकविंशवते एकविंशवते एकविंशवताः
द्वितीयाएकविंशवताम् एकविंशवते एकविंशवताः
तृतीयाएकविंशवतया एकविंशवताभ्याम् एकविंशवताभिः
चतुर्थीएकविंशवतायै एकविंशवताभ्याम् एकविंशवताभ्यः
पञ्चमीएकविंशवतायाः एकविंशवताभ्याम् एकविंशवताभ्यः
षष्ठीएकविंशवतायाः एकविंशवतयोः एकविंशवतानाम्
सप्तमीएकविंशवतायाम् एकविंशवतयोः एकविंशवतासु

अव्यय ॰एकविंशवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria